bAla kANDa

Book I : Bala Kanda - The Youthful Majesties

[Sarga] 28
Verses converted to UTF-8, Sept 09

Introduction

Rama requests sage Vishvamitra for endowing annulment missiles, besides projectile ones that have been accorded in the previous chapter. Sage Vishvamitra accords them, and while they are journeying further, they chance to see a picturesque forest on their way and Rama enquires about it.


Verse Locator

pratigṛhya tataḥ astrāṇi prahṛṣṭa vadanaḥ śuciḥ |
gacchan eva ca kākutstho viśvāmitram atha abravīt || 1-28-1

1. kaakutsthaH = Kakustha = descendent, Rama; shuciH = decent one, Rama; astraaNi pratigrR^hya = missiles, on receiving; tataH prahR^iSTa vadanaH = then, with a pleasant, face; gacChann eva = while on the way, thus; atha = then - now; vishvaamitram abraviit = , to Vishvamitra, he is speaking.

On becoming personally purified Rama, the descendent of Kakutstha-s, received the missiles, and then on their way he is now speaking to Sage Vishvamitra with a pleasant face. [1-28-1]

Verse Locator

gṛhīta astro asmi bhagavan durādharṣaḥ suraiḥ api |
astrāṇām tu aham icchāmi saṃhāram munipuṃgava || 1-28-2

2. bhagavan = oh god; gR^ihiita astraH asmi = taken, missiles, I have; suraiH api duraadharSaH [asmi] = to gods, even, unassailable, I have become; munipungava = oh, sage, the eminent; aham tu = I, but; astraaNaam samhaaram icChaami = for the missiles, annulment, I wish [to know.]

"Oh, godly sage, I have taken the missiles and became unassailable even for gods, but oh, eminent sage, I wish to know the annulment of missiles too." So said Rama to the sage. [1-28-2]

Verse Locator

evam bruvati kākutsthe viśvāmitro mahā tapāḥ |
saṃhārān vyājahāra atha dhṛtimān suvrataḥ śuciḥ || 1-28-3

3. kaakutsthe evam bruvati = by Rama, thus, said; atha = next; dhR^itimaan su vrataH shuciH = resolute, well-averred one, purified one; vishvaamitraH mahaamuniH = Vishvamitra, great saint; samhaaram vyaajahaara = annulment, -started to say - imparted the knowledge of.

When Rama of Kakutstha said thus, next that resolute, well-averred and purified sage of eminence Vishvamitra imparted the knowledge of annulment missiles. [1-28-3]

Verse Locator

satyavantam satya kīrtim dhṛṣṭam rabhasam eva ca |
pratihārataram nāma parāṅmukham avāṅmukham || 1-28-4
lakṣyā alakṣyāḥ imau caiva dṛḍha nābha sunābhakau |
daśākṣa śatavaktrau ca daśa śīrṣa śata udarau || 1-28-5
padmanābha mahānābhau dundunābha svanābhakau |
jyotiṣam śakunam caiva nairāśya vimalau ubhau || 1-28-6
yaugaṃdhara vinidrau ca daitya pramadhanau tathā |
śuci bāhur mahābāhur niṣkali virucar tathā
sārcirmālī dhṛtimālī vṛttimān ruciraḥ tathā || 1-28-7
pitryaḥ saumanasaḥ caiva vidhūta makarau ubhau |
paravīram ratim caiva dhana dhānyau ca rāghava || 1-28-8
kāmarūpam kāmarucim moham āvaraṇam tathā |
jṛṃbhakam sarpanātham ca panthāna varaṇau tathā || 1-28-9
kṛśāśva tanayān rāma bhāsvarān kāma rūpiṇaḥ |
pratīccha mama bhadram te pātra bhūto.asi rāghava || 1-28-10

4, 5, 6, 7, 8, 9, 10. Raaghava = oh, Raghava; Rama; satyavantam = Satyavanta; satyakiirtim = Satyakirti; dhR^iSTam = Dhristha; rabhasam = Rabhasa; eva ca = like that, also; pratihaarataram = Pratihaaratara; naama = named; paraanmukham = Paraanmukam; avaanmukham = Avaanmukha; lakshya = Lakshya; alakSya = Alakshya; imau ca eva = these, also, thus; dR^iDhanaabha = Dhridhanaabha; sunaabhakau = Sunaabha; dashaaksha = Dashaaksha; shatavaktrau = Shatavaktra; ca = also; dashashiirsha = dashashiirsha; shataudarau = Shatodara; padmanaabha = Padmanaabha; mahaanaabhau = Mahaanaabha; dundunaabha = Dundunaabha; svanaabhakau = Svanaabha; jyotisham = Jyotisha; shakunam = Shakuna; ubhau ca eva = the two also, thus; nairaashya = Nairaashya; vimalaa = Vimala; yaugandhara = Yungandhara; vinidrau = Vinidra; ca = also; daitya = Daitya; pramadhanau = Praamadhana; tathaa = then; shucibaahuH = Suchibaahu; mahaabaahur = Mahaabaahu; niSkali = Nishkali; virucar = Virucha; tathaa = like that; saarchirmaalii = Saarrchirmaali; dhR^itimaalii = Dhritimaali; vrittimaan = Vrittiman; ruchiraH = Ruchira; tathaa = then; pitryaH = Pitrya; saumanasam = Sumana; ca eva = also, thus; vidhuuta = Vidhoota; Makarau = Makara, ubhau = two of them; karaviirakaram = Karaveerakaram; ca eva = also; dhana = Dhana; dhaanyau = Dhaanya; kaamaruupam = Kaamaroopa; kaamarucim = Kaamaruchira; moham = Moha; tathaa = thus; aavaranam = Aavarana; jR^imbhakam = Jrimbhaka; Sarpa naabham = Sarpa naabha; ca = also; panthaana = Prathaana; varanau = Varana; bhaasvaraan = radiant ones; tathaa = thus; kaama ruupinaH = disguise-wizards; kR^ishaashva tanayaan = Krishaashva, children - the missiles; mama pratiicCha = from me, you take; te bhadram = to you, safety; paatra bhuutaH asi = eligible one, you are.

"Oh, Raghava, take these radiant missile-children of Krishaasva from me, namely Satyavanta, Satyakeerti, Dhristha, Rabhasa, Pratihaaratara, Paraanmuka, Avaanmukha, Lakshya, Alakshya, Dhridhanaabha, Sunaabha, Dashaaksha, Shatavaktra, Dashasheersha, Shatodara, Padmanaabha, Mahaanaabha, Dundunaabha, Svanaabha, Jyotisha, Shakuna, Nairaashya, Vimala, Yungandhara, Vinidra, Daitya, Pramadhana, Suchibaahu, Mahaabaahu, Nishkali, Virucha, Saarchirmaali, Dhritimaali, Vrittiman, Ruchira, Pitrya, Ssaumansa, and also thus Vidhoota, Makara, are two of them...Karaveerakara, Dhana, Dhaanya, Kaamaroopa, Kaamaruchira, Moha, Aavarana, and thus Jrimbhaka, Sarvanaabha, Varana... and these are the guise changing wizards ad you are the eligible one to handle these missiles, let safety be with you." Thus Vishvamitra gave missiles to Rama. [1-28-4, 5, 6, 7, 8, 9, 10]

Verse Locator

bāḍham iti eva kākutstha prahṛṣṭena aṃtarātmanā |
divya bhāsvara dehāḥ ca mūrtimantaḥ sukhapradāḥ || 1-28-11
kecid aṃgāra sadṛśāḥ kecid dhūma upamāḥ tathā |
candra arka sadṛśāḥ kecit prahva aṃjali puṭāḥ tathā || 1-28-12
rāmam prāṃjalayo bhūtvā abruvan madhura bhāṣiṇaḥ |
ime sma naraśārdūla śādhi kim karavāma te || 1-28-13

11, 12, 13. kaakutstha = Kakustha Rama; prahR^iSTtena = gladdened; antar aatmanaa = in inner soul; baaDham iti eva = 'thus only', saying thus; received those missiles; divya bhaasvara dehaaH ca = divine, radiant, bodied, also; muurtimantaH = appealing ones; sukhapradaaH = bliss-endowers; kechit angaara sadR^ishaaH = some, fire-like; kechit dhuuma upamaH = some, smoke-like, thus; tathaa = like that; chandra arka sadR^ishaaH = moon, sun similar to; kechit = some; prahva anjali puTaaH = concave, palms, holding-out - adjoined hollow palms in reverence - as in begging; tathaa = then; praanjalayaH bhuutvaa = adjoined palms, on becoming; madhura bhaashiNaH = melodically, speaking; raamam abruvan = to Rama, said; nara shaarduula = oh, manly tiger; ime sma = here, we are; shaadhi = order us; te kim karavaama = what, for you, can we do.

Gladdening in his heart of hearts Rama of Kakutstha received the annulment missiles saying, "Agreed! Sire!" Those missiles are with radiantly divine bodies, appealing and endowing bliss. Some are fire-like, some smoke-like, and some moon-like and some sun-like, and such as they are, some of them holding out their hollowed palms, and some with palms adjoined melodiously spoke to Rama saying, "here we are, oh, manly-tiger, what can we do for you." [1-28-11, 12, 13]

Verse Locator

gaṃyatām iti tān āha yathā iṣṭam raghunandanaḥ |
mānasāḥ kārya kāleṣu sāhāyyam me kariṣyatha || 1-28-14

14. maanasaaH = [while remaining in] memory; kaarya kaaleshu = , in work's, time, [need of the hour]; me saahaayyam kariSyatha = to me, assistance, you render; till then; yathaa iSTam gamyataam = as you, wish, you can go; iti raghu nandanaH taan aaha = thus, Ragu's legatee, to them, said.

"While remaining in my memory you assist me as and when needed, and till then you may go away as you wish," thus that legatee of Raghu-s said to those deities of annulment missiles. [1-28-14]

Verse Locator

atha te rāmam āmantrya kṛtvā ca api pradakṣiṇam |
evam astu iti kākutstham uktvā jagmuḥ yathāāgatam || 1-28-15

15. atha te = then, they; evam astu iti = thus, it will be, thus; kaakutstham uktvaa = to Kakutstha's, legatee, on saying; pradakshinam ca api kR^itvaa = circumambulation, also, even, on performing; raamam aamantrya = by Rama, consented; jagmuH yathaaaagatam = went away, as they have come.

Saying "it will be done that way" to Rama, the legatee of Kakutstha-s, also on performing circumambulation to him and then on taking his consent those deities have gone away as they have come. [1-28-15]

Verse Locator

sa ca tān rāghavo jñātvā viśvāmitram mahāmunim |
gacchan eva atha madhuram ślakṣṇam vacanam abravīt || 1-28-16

16. saH raaghavaH ca = he that Raghava, also; taan j~naatvaa = them - annulment missiles, on knowing - learning; atha gacChan eva = then, while going - on path, only; vishvaamitram mahaamunim = to Vishvamitra, great sage; madhuram shlakshNam vacanam abraviit = sweet, soft, words, spoke - asked.

After learning the nullifying missiles and then while proceeding on the walkway Raghava asked the great sage Vishvamitra with sweet and soft words. [1-28-16]

Verse Locator

kim etan megha saṃkāśam parvatasya avidūrataḥ |
vṛkṣa khaṇḍam itaḥ bhāti param kautūhalam hi me || 1-28-17
darśanīyam mṛgāakīrṇam manoharam atīva ca |
nānā prakāraiḥ śakunaiḥ valgubhāṣaiḥ alaṃkṛtam || 1-28-18

17, 18. itaH parvatasya = on this side, of mountain; a vi duurataH = not, very, far; megha sankaasham = cloud-like formation; darshaniiyam = picturesque; mR^iga aakiirNam = with animals, spread-over; atiiva manaH ramam = highly, heart, pleasing one; valgu bhaaSaiH = with pleasant; callings [of birds]; naanaa prakaaraiH shakunaiH alankR^itam = with numerous, kinds of, birds, embellished; vR^iksha khaNDam = trees, a group of - a thicket; bhaati = = is shining forth; etat kim nu = this, what, really; me paramam kautuuhalam hi = to me, very much, inquisitiveness, indeed.

"What is this cloudlike picturesque thicket shining forth not very far away on this side of mountain, with animals spreading over it, and embellished with numerous kinds of birds that have pleasant callings it is highly soul-delighting, thus, my inquisitiveness is growing very much to know it, what is this, really! [1-28-17, 18]

Verse Locator

niḥsṛtāḥ sma muniśreṣṭha kāntārāt romaharṣaṇāt |
anayā tu avagacchāmi deśasya sukhavattayā || 1-28-19
sarvam me śaṃsa bhagavan kasya āśrama padam tu idam |

19, 20a. muni shreSTha = oh, sage, the eminent; anayaa deshasya sukhavattayaa = by this, place's, happy environs; roma harSaNaat kaantaaraat = from hair-raising, forest [extremely alarming forest of Tataka]; niHsR^itaaH sma = came out, we have; thus; avagacChaami = I understand; idam kasya aashrama padam = this is, whose, hermitage's, threshold; bhagavan = oh, god; sarvam me shamsa = all, to me, you tell.

"By the nature of happy environs at this place, oh, eminent sage, I understand that we have come out of the extremely alarming forest of Tataka, but oh, god, whose hermitage's threshold is this, kindly tell me all. [1-28-19]

Verse Locator

saṃprāptāḥ yatra te pāpāḥ brahmaghnāḥ duṣṭa cāriṇaḥ | 1-28-20
tava yajñasya vighnāya durātmano mahāmuneḥ |
bhagavan tasya ko deśaḥ sā yatra tava yājñikī || 1-28-21
rakṣitavyā kriyā brahman mayā vadhyāḥ ca rākṣasāḥ |
etat sarvam muniśreṣṭaḥ śrotum icchāmi aham prabho || 1-28-22

20b, 21, 22. mahaamuneH = oh, great saint; bhagavan = oh, venerable one; brahman = oh, Brahman; yatra = where; brahma ghnaaH = Brahman, murderers; duSTta caariNaH = evildoers; dur aatmanaH = evil-minded ones; te paapaaH = those, sinners; tava yaj~nasya vighnaaya = your, ritual, for hindrance; sam praaptaaH = they have come - are coming; tava yaaj~nakii kriyaa = your, pertaining to ritual, ceremonies; saa yatra = those [ritual works,] where; mayaa rakshitavyaa = by me, to be safeguarded; raakshasaaH ca vadhyaaH = demons, also, to be eliminated; tasya deshaH kaH = that, place, is what; munishreSTaH = oh, sage, the eminent; prabho = oh lord; aham etat sarvam = I, all, this; shrotum icChaami = to listen, wish to.

"Oh, great saint, where are those murderers of Brahmans? Oh, venerable one, at which place those evil minded sinners and evildoers will be coming to hinder your ritual? And where, oh, Brahman, I have to safeguard your ritual ceremonies, and demons too are to be eliminated? Oh, eminent sage, what is that place? I would like to hear all of it." Rama asked Vishvamitra in that way. [1-28-20b, 21, 22]

Verse Locator

iti vālmīki rāmāyaṇe ādi kāvye bāla kāṇḍe aṣṭāviṃśaḥ sargaḥ

Thus, this is the 28th chapter in Bala Kanda of Valmiki Ramayana, the First Epic poem of India.

Verse Locator for Book I : Bala Kanda - The Youthful Majesties : Chapter 28

Top of Page 1 2 3 4
5 6 7 8 9
10 11 12 13 14
15 16 17 18 19
20 21 22

@ 2001, Desiraju Hanumanta Rao [Revised : July 04]




What the world says about thus and rama
Secure SFTP (SSH) on the planet FREE Go FTP